कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥
karmendriyāṇi saṁyamya ya āste manasā smaran
indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate
Meaning
vimūḍha + ātmā = Foolish soul, ignoramus; yaḥ =who; saṁyamya = bringing under control; karma-indriyāṇi = Sense organs (hands, feet, eyes, nose, ears); āste = sits; manasā + smaran = brooding in the mind; indriya-arthān = sense objects; saḥ ucyate = he is called mithyā-ācāraḥ = deceitful teacher;