कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥
karmendriyāṇi saṁyamya ya āste manasā smaran
indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate
Meaning
vimūḍha + ātmā
= Foolish soul, ignoramus; yaḥ
=who; saṁyamya
= bringing under control; karma-indriyāṇi
= Sense organs (hands, feet, eyes, nose, ears); āste
= sits; manasā + smaran
= brooding in the mind; indriya-arthān
= sense objects; saḥ ucyate
= he is called mithyā-ācāraḥ
= deceitful teacher;