यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥
yas tv indriyāṇi manasā niyamyārabhaterjuna
karmaindriyaiḥ karmayogam asaktaḥ sa viśiṣyate
Meaning
arjuna
= O Arjuna; tu
=but; yaḥ
= one who (the enlightened one); niyamya
= having restrained; indriyāṇi
= senses; manasā
= by the mind; ārabhate
= observes; karma-yogam
= Karma Yoga. asaktaḥ
= (without adherence), unattached; karma-indriyaiḥ
= to the organs of action (Speech--Larynx, grasp--Hands, ambulation--Feet, evacuation--Anus, procreation-Genitals); saḥ viśiṣyate
= he is superior (to the deceitful teacher);