Bhagavad Gita
in Samskritam

Bhagavad Gita in Samskritam - Chapter 01 Told by Dr. K.N. Padmakumar

  1. Home
  2. Bhagavad Gita
  3. Chapter 01

Jump to a Chapter

Available Now
01 02 03 

Coming Soon
04 05 06 07 08 09 10 11 12 13 14 15 16 17 18

Mahabharata for Kids

Comic Books
10 Minute Audiobook
Picture Books
Story Telling Videos

Chapter 01 Sloka 01

Watch 

धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥


dhṛtarāṣṭra uvāca
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāś cai 'va kim akurvata sañjaya

Word by Word Meaning

dhṛtarāṣṭra uvāca = Dhrtarastra said; sañjaya = O Sanjaya; samavetāḥ= assembled in; dharmakṣetraḥ = Dharmaksetra [the Field of Dharma or righteousness]; kuru-kṣetre = Kuruksetra [the Field of the Kurus]; yuyutsavaḥ = desiring battle; eva & kim = exactly what; māmakāḥ = my people [Kauravas]; ca = and; pāṇḍavāḥ = Pandavas; akurvata = did do?;

Chapter 01 Sloka 02

Watch 

सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥


sañjaya uvāca
dṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanas tadā
ācāryam upasaṅgamya rājā vacanam abravīt

Word by Word Meaning

sañjaya uvāca = Sanyaja said; rājā duryodhanaḥ = King Duryodhana; pāṇḍava-ānīkam = The Pandava Army; vyūḍham = battle formation dṛṣṭvā = having seen; ācāryam = The Guru. Here it refers to Dronacharya; upasaṅgamya = after approaching; vacanam = words; abravīt = he spoke;