dhṛtarāṣṭra uvāca
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāś cai 'va kim akurvata sañjaya
Word by Word Meaning
dhṛtarāṣṭra uvāca
= Dhrtarastra said;
sañjaya
= O Sanjaya;
samavetāḥ
= assembled in;
dharmakṣetraḥ
= Dharmaksetra [the Field of Dharma or righteousness];
kuru-kṣetre
= Kuruksetra [the Field of the Kurus];
yuyutsavaḥ
= desiring battle;
eva & kim
= exactly what;
māmakāḥ
= my people [Kauravas];
ca
= and;
pāṇḍavāḥ
= Pandavas;
akurvata
= did do?;